B 134-2 Phetkariṇītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 134/2
Title: Phetkariṇītantra
Dimensions: 38 x 10 cm x 60 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/174
Remarks:
Reel No. B 134-2 Inventory No. 53098
Title Phetkariṇītantra
Author ascribed to Bhairavācārya
Subject Śaivatantra
Language Sanskrit
Reference SSP p.93b, no. 3516
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 38.0 x 10.0 cm
Folios 60
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/174
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ paradevatāyai ||
krodhājjvalantīṃ jvalanaṃ vamantīṃ
dṛṣṭiṃ dahantīṃ ditijaṃ grasantīṃ ||
bhīmaṃ nadantīṃ praṇamāmi hṛdyāṃ
rorūyamānā kṣudhayograkālīṃ || 1 ||
unmattabhairavaṃ nārasiṃhaḍāmarabhairavaṃ |
śivārāvajākādyam(!)asitāṅgādijā(!)malaṃ || 1 ||
siddhayogeśvarītantraṃ yoginījālasambaraṃ |
dṛṣṭvā hṛdyāvi(!)dhaṃ phetkāriṇītantraṃ viri(!)cyate || 3 || (fol. 1v1–3)
End
iyaṃ mayoktā kṛtyā(!) samāstāgamasārabhūtā | (!)
śā(!)tror ⟨v⟩vināśāya dhanāya samyā(!)k
sadbhiḥ sadeyaṃ niyataṃ niyojyā || 52 ||
duṣṭāriduṣṭadurjanasiṃsihā
paraghātakāriṇī kṛtyā |
gaditeṣṭasiddhidātrī
mayā tat phetkāriṇītantre ||
sṛṣṭisthitivināśānām advitīyātibhairavī |
mahādūtyā smṛtaṃ nityam aśubhāriri(!)marddiṇī (!) || 54 || (fol. 60r2–5)
Sub-colophon
iti phetkāriṇītantre [[ceṭikāsādhanapaṭalaḥ ]] (fol. 60r2)
Colophon
|| iti śrībhairavācāryaviracitaṃ phetkāriṇītantram saṃpūrṇṇaṃ || || (fol. 60r5)
Microfilm Details
Reel No. B 0134/02/
Date of Filming 17-10-1971
Exposures 62
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 29-01-2008
Bibliography