B 134-2 Phetkariṇītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/2
Title: Phetkariṇītantra
Dimensions: 38 x 10 cm x 60 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/174
Remarks:


Reel No. B 134-2 Inventory No. 53098

Title Phetkariṇītantra

Author ascribed to Bhairavācārya

Subject Śaivatantra

Language Sanskrit

Reference SSP p.93b, no. 3516

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 38.0 x 10.0 cm

Folios 60

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/174

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

krodhājjvalantīṃ jvalanaṃ vamantīṃ

dṛṣṭiṃ dahantīṃ ditijaṃ grasantīṃ ||

bhīmaṃ nadantīṃ praṇamāmi hṛdyāṃ

rorūyamānā kṣudhayograkālīṃ || 1 ||

unmattabhairavaṃ nārasiṃhaḍāmarabhairavaṃ |

śivārāvajākādyam(!)asitāṅgādijā(!)malaṃ || 1 ||

siddhayogeśvarītantraṃ yoginījālasambaraṃ |

dṛṣṭvā hṛdyāvi(!)dhaṃ phetkāriṇītantraṃ viri(!)cyate || 3 || (fol. 1v1–3)

End

iyaṃ mayoktā kṛtyā(!) samāstāgamasārabhūtā | (!)

śā(!)tror ⟨v⟩vināśāya dhanāya samyā(!)k

sadbhiḥ sadeyaṃ niyataṃ niyojyā || 52 ||

duṣṭāriduṣṭadurjanasiṃsihā

paraghātakāriṇī kṛtyā |

gaditeṣṭasiddhidātrī

mayā tat phetkāriṇītantre ||

sṛṣṭisthitivināśānām advitīyātibhairavī |

mahādūtyā smṛtaṃ nityam aśubhāriri(!)marddiṇī (!) || 54 || (fol. 60r2–5)

Sub-colophon

iti phetkāriṇītantre [[ceṭikāsādhanapaṭalaḥ ]] (fol. 60r2)

Colophon

|| iti śrībhairavācāryaviracitaṃ phetkāriṇītantram saṃpūrṇṇaṃ || || (fol. 60r5)

Microfilm Details

Reel No. B 0134/02/

Date of Filming 17-10-1971

Exposures 62

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 29-01-2008

Bibliography